4-1-158 वाकिनादीनां कुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् फिञ् उदीचां वृद्धात् अगोत्रात्
index: 4.1.158 sutra: वाकिनादीनां कुक् च
'तस्य अपत्यम्' (इति) उदिचाम् वाकिनादीनाम् कुक् (आगमः) फिञ् प्रत्ययः
index: 4.1.158 sutra: वाकिनादीनां कुक् च
'तस्य अपत्यम्' अस्मिन् अर्थे उदीचामाचार्याणां मतेन वाकिनादिगणस्य शब्देभ्यः फिञ्-प्रत्ययः भवति तथा एतेषां शब्दानाम् 'कुक्' आगमः अपि जायते ।
index: 4.1.158 sutra: वाकिनादीनां कुक् च
वाकिन इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ् प्रत्ययो भवति, तत् संनियोगेन च एषां कुगागमः। यदिह वृद्धमगोत्रं शब्दरूपं तस्य आगमार्थम् एव ग्रहणम्, अन्येषामुभयार्थम्। वाकिनकायनिः। गारेधकायनिः। इञाद्यपवादो योगः। उदीचाम् इत्यधिकारात् पक्षे तेऽपि भवन्ति। वाकिनिः। गारेधिः। वाकिन। गारेध। कार्कट्य। काक। लङ्का। चर्मिवर्मिणोर्नलोपश्च।
index: 4.1.158 sutra: वाकिनादीनां कुक् च
अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः - वाकिनिः ॥
index: 4.1.158 sutra: वाकिनादीनां कुक् च
वाकिनादीनां कुक् च - वाकिनादीनां । शेषपूरणेन सूत्रं व्याचष्टे — अपत्ये फिञ्वेति । चकारादुदीचामिति फिञिति चानुवर्तते इति भावः । तथा च वाकिनादिभ्यः फिञ् वा स्यात्, प्रकृतीनां कुगागमश्चेति फलितम् ।
index: 4.1.158 sutra: वाकिनादीनां कुक् च
यदिह वृद्धगोत्रमिति । वाकिन-गारेध-काक -इत्येते त्रयः । वचनं वाकः सोऽस्यास्ति वाकिनः, बर्हिणवदुपपाद्यः । अगारे एधते गारेधः, पृषोदरादित्वादादिलोपः, शकन्ध्वादित्वात्पररूपम् । कायतेः काकः, ठन्येषामपिऽ इति कः । कर्कटस्यापत्यं कार्कट।ल्ः, गर्गादिः, कुर्वादिर्वा ।'लंघयतेर्लङ्का, अस्मादेव निपातनाद् घस्य कादेशः । वर्मचर्मशब्दौ व्रीह्यादी । इञाद्यपवाद इति । वर्मिचर्मिणोरण् प्राप्तः, लङ्काशब्दात्'द्व्यचः' इति ढक् प्राप्तः, यञन्ताद्'यञिञोश्च' इति फक्; सेषभ्य इञ् प्राप्तः,'वर्मिचर्मिणोर्नलोपश्च' इति कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपो न प्राप्नोतीति विधीयते । यदि पुनरयं कुक् परादिः क्रियते, आयनादेशो न स्यात्; फस्यानादित्वात् । यदा न लिङ्गविशिष्टपरिभाषया वर्मिणी-चर्मिणीशब्दाभ्यां प्रत्ययो भवति, तदा'भस्या' ढेअ तद्धिते' इति पुंवद्भावो न स्यात् ॥