4-1-143 स्वसुः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.143 sutra: स्वसुश्छः
'तस्य अपत्यम्' (इति) स्वसुः छः
index: 4.1.143 sutra: स्वसुश्छः
'तस्य अपत्यम्' अस्मिन् अर्थे 'स्वसृ'शब्दात् छ-प्रत्ययः भवति ।
index: 4.1.143 sutra: स्वसुश्छः
स्वसृशब्दादपत्ये छन्ः प्रत्ययो भवति। अणोऽपवादः। स्वसुरपत्यं स्वस्रीयः।
index: 4.1.143 sutra: स्वसुश्छः
स्वस्त्रीयः ॥
index: 4.1.143 sutra: स्वसुश्छः
स्वसुश्छः - स्वसुश्छः । 'अपत्ये' इति शेषः । स्वस्त्रीय इति । छस्य ईयादेशः, ऋकारस्य यण् ।