दुष्कुलाड्ढक्

4-1-142 दुष्कुलात् ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अपूर्वपदात् अन्यतरस्यां

Sampurna sutra

Up

index: 4.1.142 sutra: दुष्कुलाड्ढक्


'तस्य अपत्यम्' (इति) दुष्कुलात् अन्यतरस्याम् ढक्

Neelesh Sanskrit Brief

Up

index: 4.1.142 sutra: दुष्कुलाड्ढक्


'तस्य अपत्यम्' अस्मिन् अर्थे 'दुष्कुल'शब्दात् विकल्पेन 'ढक्' प्रत्ययः भवति ।

Kashika

Up

index: 4.1.142 sutra: दुष्कुलाड्ढक्


दुष्कुलशब्दातपत्ये ढक् प्रत्ययो भवति। अन्यत्रस्याम् इत्यनुवृत्तेः खश्च। दौष्कुलेयः, दुष्क्लीनः।

Siddhanta Kaumudi

Up

index: 4.1.142 sutra: दुष्कुलाड्ढक्


पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥

Balamanorama

Up

index: 4.1.142 sutra: दुष्कुलाड्ढक्


दुष्कुलाड्ढक् - दुष्कुलाड्ढक् । पूर्ववदिति । अन्यतरस्याङ्रग्रहणानुवृत्तेरिति भावः ।