4-1-140 अपूर्वपदात् अन्यतरस्यां यड्ढकञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् कुलात्
index: 4.1.140 sutra: अपूर्वपदादन्यतरस्यां यड्ढकञौ
'तस्य अपत्यम्' (इति) अपूर्वपदात् कुलात् अन्यतरस्याम् यत्-ढकञौ
index: 4.1.140 sutra: अपूर्वपदादन्यतरस्यां यड्ढकञौ
यस्य 'कुल'शब्दस्य पूर्वपदं न विद्यते, तादृशात् 'कुल'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे विकल्पेन 'यत्' तथा 'ढकञ्' प्रत्ययौ भवतः ।
index: 4.1.140 sutra: अपूर्वपदादन्यतरस्यां यड्ढकञौ
कुलादित्येव। अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्। समाससम्बन्धिपूर्वपदस्य अभावेन कुलशब्दो विशेष्यते। अपूर्वपदात् कुलशब्दातन्यतरस्यां यत् ढकञित्येतौ प्रत्ययौ भवतः। ताभ्यां मुक्ते क्योऽपि भवति। कुल्यः, कौलेयकः, कुलीनः। पदग्रहणं किम्? बहुच्पूर्वादपि यथा स्यात्। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः।
index: 4.1.140 sutra: अपूर्वपदादन्यतरस्यां यड्ढकञौ
कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥
index: 4.1.140 sutra: अपूर्वपदादन्यतरस्यां यड्ढकञौ
अपूर्वपदादन्यतरस्यां यड्ढकञौ - अपूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहितात्कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकञोरभावपक्षे इत्यर्थः । बहुकुल्य इति 'विभाषा सुपः' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वाद्यड्ढकञ्खा भवन्त्येवेत्यर्थः ।
index: 4.1.140 sutra: अपूर्वपदादन्यतरस्यां यड्ढकञौ
ननु च पूर्वपदशब्दः समासावयवे रूढः, न स्य कुलशब्दे प्रसङ्गः ? इत्यत आह - समाससम्बन्धिन इत्यादि । समाससम्बन्धिपूर्वपदं कुलशब्दस्यापि कथञ्चित्सम्बन्धि भवति, द्वयोरप्येकसमासावयवत्वात् । व्यवस्थावचनस्तु नैवात्र शङ्कनीयः; पूर्वपदसभ्दस्य समासावयवे रूढत्वात् । तेन'देवदतः कुलीनः' इत्यादौ वाक्ये प्रतिषेधशङ्का न कार्या । बहुच्पूर्वादपीति । अपूर्वादित्युच्यमाने बहुकुलशब्दो बहुचा सपूर्व इति, ततः प्रत्ययो न स्यात् । किञ्च - देवदतः कुलीन इत्यादावपि प्रतिषेधः स्यात् । तस्माद्रूढिपरिग्रहार्थमपि पदग्रहणं कर्तव्यम् ॥