4-1-136 गृष्ट्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढञ्
index: 4.1.136 sutra: गृष्ट्यादिभ्यश्च
'तस्य अपत्यम्' (इति) गृष्ट्यादिभ्यः ढञ्
index: 4.1.136 sutra: गृष्ट्यादिभ्यश्च
'तस्य अपत्यम्' अस्मिन् अर्थे गृष्ट्यादिगणस्य शब्देभ्यः ढञ्-प्रत्ययः भवति ।
index: 4.1.136 sutra: गृष्ट्यादिभ्यश्च
गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। गार्ष्टेयः। हार्ष्टेयः। गृष्टिशब्दो यश्चतुष्पादवचनः, ततः पूर्वेण एव सिद्धः। अच्तुष्पादर्थं वचनम्। गृष्टि। हृष्टि। हलि। बलि। विश्रि। कुद्रि। अजबस्ति। मित्रयु।
index: 4.1.136 sutra: गृष्ट्यादिभ्यश्च
एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥
index: 4.1.136 sutra: गृष्ट्यादिभ्यश्च
गृष्ट्यादिभ्यश्च - गृष्टआदिभ्यश्च । अण्ढकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु एते गृष्टआदयः । अत्राऽन्त्ययोरृषित्वादण्प्राप्तः ।अन्येभ्यस्तु 'इतश्चाऽनिञः' इति ढक्प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गोरेव । ततश्च 'चतुष्पाद्भ्यः' इत्यनेन न प्राप्तिः ।
index: 4.1.136 sutra: गृष्ट्यादिभ्यश्च
अणादीनामिति । आदिशब्देन ढकः । बहुवचनं तु प्रकृतिभेदेन तयोरेव बहुत्वात् तत्राजबस्ति-मित्रयुशब्दयोरणोऽपवादः, शेषाणाम् ठितश्चानिञःऽ इति ढकः । गृष्टिशब्दो य इति । सकृत्प्रसूता स्त्री सर्वेव गृष्टिर्न धेव्नादिश्चतुष्पादेवेति भावः । अपर आह - सकृत्प्रसूतत्वसाधर्म्येणाचतुष्पदीष्वपि गौणो गृष्टिशब्द इति ॥