क्षुद्राभ्यो वा

4-1-131 क्षुद्राभ्यः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढ्रक्

Sampurna sutra

Up

index: 4.1.131 sutra: क्षुद्राभ्यो वा


'तस्य अपत्यम्' (इति) क्षुद्राभ्यः ढ्रक् वा

Neelesh Sanskrit Brief

Up

index: 4.1.131 sutra: क्षुद्राभ्यो वा


'तस्य अपत्यम्' अस्मिन् अर्थे क्षुद्रावाचिभ्यः शब्देभ्यः विकल्पेन ढ्रक् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.131 sutra: क्षुद्राभ्यो वा


ढ्रकनुवर्तते, न आरक्। क्षुद्राः अङ्गहीनाः शीलहीनाश्च। अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिष्यन्ते। क्षुद्राभ्यो वा अपत्ये दृअक् प्रत्ययो भवति। ढकोऽ पवादः। काणेरः, काणेयः। दासेरः, दासेयः।

Siddhanta Kaumudi

Up

index: 4.1.131 sutra: क्षुद्राभ्यो वा


अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥

Balamanorama

Up

index: 4.1.131 sutra: क्षुद्राभ्यो वा


क्षुद्राभ्यो वा - श्रुद्राभ्यो वा । अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति । सद्वृत्तहीना इत्यर्थः । यथेष्टपुरुषसंचारिण्य इति यावत् ।अनियतपुंस्का अङ्गहीना वा क्षुद्राः॑ इति भाष्यम् ।

Padamanjari

Up

index: 4.1.131 sutra: क्षुद्राभ्यो वा


अङ्गहीना इति । काणादयः । शीलहीना इति । अनियतपुंस्कादासीप्रभृतयः ॥