4-1-130 आरक् उदीचाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोधायाः ढ्रक्
index: 4.1.130 sutra: आरगुदीचाम्
'तस्य अपत्यम्' (इति) गोधायाः उदीचामारक्
index: 4.1.130 sutra: आरगुदीचाम्
उदीचामाचार्याणां मतेन 'तस्य अपत्यम्' अस्मिन् अर्थे 'गोधा'शब्दात् आरक् प्रत्ययः भवति ।
index: 4.1.130 sutra: आरगुदीचाम्
गोधायाः अपत्ये उदीचामाचार्याणां मतेन आरक् प्रत्ययो भवति। गौधारः। आचार्यग्रहणं पूजार्थं, वचनसाम्र्थ्यादेव पूर्वेण समावेशो भवति। आरग्वचनमनर्थकं, रका सिद्धत्वात्? ज्ञापकं त्वयमन्येभ्योऽपि भवतीति। जाडारः। पाण्डारः।
index: 4.1.130 sutra: आरगुदीचाम्
गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥
index: 4.1.130 sutra: आरगुदीचाम्
आरगुदीचाम् - आरगुदीचां । गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो न श्रूयेतेति भावः । पण्डो — नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना ।
index: 4.1.130 sutra: आरगुदीचाम्
रका, सिद्धत्वादिति ।'न लक्षणेन पदाकारा अनुवर्त्याः' इत्यवग्रहेऽपि नास्ति विशेषः । ज्ञापकार्थं त्विति । भावप्रधानो ज्ञापकशब्दः । ज्ञापनार्थमिति वा पाठ।ल्म् । जाडारः, पाण्डारैति । ह्रस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः ॥