चटकाया ऐरक्

4-1-128 चटकायाः ऐरक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

index: 4.1.128 sutra: चटकाया ऐरक्


'तस्य अपत्यम्' (इति) चटकायाः ऐरक्

Neelesh Sanskrit Brief

Up

index: 4.1.128 sutra: चटकाया ऐरक्


'तस्य अपत्यम्' अस्मिन् अर्थे 'चटका'शब्दात् ऐरक् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.128 sutra: चटकाया ऐरक्


चटकायाः अपत्ये ऐरक् प्रत्ययो भवति। चाटकैरः। चटकाच् चेति वक्तव्यम्। चटकस्य अपत्यं चाटकैरः। स्त्रियामपत्ये लुग् वक्तव्यः। चटकाया अपत्यं स्त्री चटका।

Siddhanta Kaumudi

Up

index: 4.1.128 sutra: चटकाया ऐरक्


।<!चटकस्येति वाच्यम् !> (वार्तिकम्) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ।<!स्त्रियामपत्ये लुग्वक्तव्यः !> (वार्तिकम्) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥

Balamanorama

Up

index: 4.1.128 sutra: चटकाया ऐरक्


चटकाया ऐरक् - चटकायाः । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह — चटकादिति । सूत्रे 'चटकाया' इत्यपनीयचटका॑दिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह — लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायटाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह — अजादित्वादिति ।

Padamanjari

Up

index: 4.1.128 sutra: चटकाया ऐरक्


स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह - चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव । स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति ।'लुक्तद्धितलुकि' इति टापो लुकि कृते पुनरजादिलक्षणष्टाप् कर्तव्यः ॥