4-1-126 कल्याण्यादीनाम् इनङ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक्
index: 4.1.126 sutra: कल्याण्यादीनामिनङ्
'तस्य अपत्यम्' (इति) कल्याणी-आदीनाम् इनङ् (आदेशः), ढक् प्रत्ययः
index: 4.1.126 sutra: कल्याण्यादीनामिनङ्
'तस्य अपत्यम्' अस्मिन् अर्थे कल्याण्यादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति, तथा एतेषाम् शब्दानाम् 'इनङ्' आदेशः अपि जायते ।
index: 4.1.126 sutra: कल्याण्यादीनामिनङ्
कल्याणी इत्येवमादीनां शब्दानामपत्ये ढक् प्रत्ययो भवति, तत्संनियोगेन च इनङादेशः। स्त्रीप्रत्ययान्तानामादेशार्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद्। अन्येषामुभयार्थम्। काल्याणिनेयः। सौभागिनेयः। दौर्भागिनेयः। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 7.3.19 इत्युभयपदवृद्धिः। कल्याणी। सुभगा। दुर्भगा। बन्धकी। अनुदृष्टि। अनुसृष्टि। जरती। बलीवर्दी। ज्येष्ठा। कन्ष्ठा। मध्यमा। परस्त्री।
index: 4.1.126 sutra: कल्याण्यादीनामिनङ्
एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥
index: 4.1.126 sutra: कल्याण्यादीनामिनङ्
कल्याण्यादीनामिनङ् - काल्याणिनेय इति । कल्याण्या अपत्यमिति विग्रहः । बान्धकिनेय इति । बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठन्ते । तेभ्यो ढक्सिद्ध एव इनङेव तु विधीयते ।