भर्गात् त्रैगर्ते

4-1-111 भर्गात् त्रैगर्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फञ्

Sampurna sutra

Up

index: 4.1.111 sutra: भर्गात् त्रैगर्ते


'तस्य गोत्रे अपत्यम्' (इति) त्रैगर्ते भर्गात् फञ्

Neelesh Sanskrit Brief

Up

index: 4.1.111 sutra: भर्गात् त्रैगर्ते


त्रैगर्तकुलवाची यः भर्गशब्दः, तस्मात् गोत्रापत्यस्य निर्देशार्थम् फञ् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.111 sutra: भर्गात् त्रैगर्ते


भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ् प्रत्ययो भवति। भार्गायणो भवति त्रैगर्तः चेत्। भार्गिः अन्यः।

Siddhanta Kaumudi

Up

index: 4.1.111 sutra: भर्गात् त्रैगर्ते


गोत्रे फञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥

Balamanorama

Up

index: 4.1.111 sutra: भर्गात् त्रैगर्ते


भर्गात् त्रैगर्ते - भर्गात्रैगत्रे । इदमपि गणसूत्रम् । त्रिगर्तो नाभ भर्गस्य पुत्रः । तस्यापत्यं त्रैगर्तः । ऋष्यण् । तस्मिन्गोत्रे भर्गात्फञ् ।