कपिबोधादाङ्गिरसे

4-1-107 कपिबोधात् आङ्गिरसे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे यञ्

Sampurna sutra

Up

index: 4.1.107 sutra: कपिबोधादाङ्गिरसे


'तस्य गोत्रे अपत्यम्' (इति) कपिबोधात् आङ्गिरसे यञ्

Neelesh Sanskrit Brief

Up

index: 4.1.107 sutra: कपिबोधादाङ्गिरसे


आङ्गिरसकुलवाची यः 'कपि'शब्दः 'बोध'शब्दः च, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.107 sutra: कपिबोधादाङ्गिरसे


कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। काप्यः। बौध्यः। आङ्गिरसे इति किम्? कापेयः। बौधिः। कपिशब्दो गर्गादिषु पठ्यते। तस्य नियमर्थं वचनम्, आङ्गिरसे यथा स्यात्। लोहितादिकार्यार्थं गणे पाठः। काप्यायनी।

Siddhanta Kaumudi

Up

index: 4.1.107 sutra: कपिबोधादाङ्गिरसे


गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः ॥

Balamanorama

Up

index: 4.1.107 sutra: कपिबोधादाङ्गिरसे


कपिबोधादाङ्गिरसे - कपिबोधादा । गोत्रे यञ्स्यादिति । शेषपूरणमिदं । कपिशब्दाद्बोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ्स्यादित्यर्थः । कापेय इति । अत्र गोत्रस्य अनाङ्गिरसत्वाद्यञभावे 'इतश्चानिञः' इति ढक् । बौधिरिति । अत्राप्यनाङ्गिरसत्वाद्यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिञिति भावः । कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु अप्राप्ते विधिः ।

Padamanjari

Up

index: 4.1.107 sutra: कपिबोधादाङ्गिरसे


कापेय इति । ठितश्चानिञःऽ इति ढक् । बौधिरिति । अनृषित्वादिञ्, बाह्वादिर्वा ॥