द्रोणपर्वतजीवन्तादन्यतरस्याम्

4-1-103 द्रोणपर्वतजीवन्तात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्

Sampurna sutra

Up

index: 4.1.103 sutra: द्रोणपर्वतजीवन्तादन्यतरस्याम्


'तस्य गोत्रे अपत्यम्' (इति) द्रोण-पर्वत-जीवन्तात् फक् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 4.1.103 sutra: द्रोणपर्वतजीवन्तादन्यतरस्याम्


द्रोण, पर्वत, जीवन्त - एतेभ्यः शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् विकल्पेन फक् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.103 sutra: द्रोणपर्वतजीवन्तादन्यतरस्याम्


गोत्रे इत्येव। द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽन्यतरस्यां फक् प्रत्ययो भवति। इञोऽपवादः। द्रौणायनः, द्रौणिः। पार्वतायनः, पार्वतिः। जैवन्तायनः, जैवन्तिः। कथमनन्तरः अश्वत्थामा द्रौणायनः इत्युच्यते। न एव अत्र महाभारतद्रोणो गृह्यते। किं तर्हि? अनादिः। तत इदं गोत्रे प्रत्ययविधानम्। इदानींतनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति।

Siddhanta Kaumudi

Up

index: 4.1.103 sutra: द्रोणपर्वतजीवन्तादन्यतरस्याम्


एभ्यो गोत्रे फग्वा । द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।

Balamanorama

Up

index: 4.1.103 sutra: द्रोणपर्वतजीवन्तादन्यतरस्याम्


द्रोणपर्वतजीवन्तादन्यतरयाम् - द्रोणपर्वत । अनादिरिति । अस्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः,तदपेक्षया अन्य एवायमनादिद्रोण इत्यर्थः । अआत्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अआत्थाम्नि 'द्रौणायन' इति प्रयोग इत्यर्थः । तदिदंबाह्वादिभ्यश्चे॑ति सूत्रे भाष्ये स्पष्टम् ।

Padamanjari

Up

index: 4.1.103 sutra: द्रोणपर्वतजीवन्तादन्यतरस्याम्


पूर्वमुक्तम् -गोत्राधिकारश्च शिवादिभ्योऽण् इति यावदिति, इहाप्युक्तम् - गोत्र इत्येवेति, तत्र नोदयति - कथमिति । नैवात्रेति । यस्य ग्रहणमूरीकृत्य भवानानन्तर्ये दोषमाह, स नैव गृह्यत इत्येवशब्दस्यार्थः । महाभारतेद्रोणोमहाभारतद्रोणः । अनादिरिति । इदानीमेव ह्युक्तम् - बाह्वादिप्रभृतिष्वित्यादि । नन्वेवं प्रयोगस्यात्यन्तमनुपपतिः ? इत्यत आह - इदानीं त्विति । अर्वाचीनादित्यर्थः, न पुनर्महाभारतद्रोणो वृत्तिकारेण समानकालः; अनादेरिदानीन्तनस्य च द्रोण इति श्रुतिः समाना । तत्रानादिद्रोणस्य ये वंश्या अश्वत्थाम्ना समानकालास्ते द्रोणायना इत्युच्यन्ते । तत्र यद् दृष्ट्ंअ गोत्रत्वं तदश्वत्थाम्न्यपि द्रोणशब्दावाच्यापत्यत्वात् स्खलितबुद्धयः प्रतिपतारोऽध्यारोपयन्ति । तेनाध्यारोपेणाअश्वत्थामनि तथा द्रौणायन इत्येतद् गोत्रप्रत्ययेनाभिधानं भवति ॥