शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु

4-1-102 शरद्वच्छुनकदर्भात् भृगुवत्साग्रायणेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्

Sampurna sutra

Up

index: 4.1.102 sutra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु


'तस्य गोत्रे अपत्यम्' (इति) शरद्वत्-शुनक-दर्भात् भृगु-वत्स-आग्रायणेषु फक्

Neelesh Sanskrit Brief

Up

index: 4.1.102 sutra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु


शरद्वत्-शब्दात् भृगुगोत्रस्य विषये, शुनक-शब्दात् वत्सगोत्रस्य विषये, तथा दर्भ-शब्दात् आग्रायणगोत्रस्य विषये गोत्रापत्यस्य निर्देशं कर्तुम् फक् प्रत्ययः भवति ।

Kashika

Up

index: 4.1.102 sutra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु


गोत्रे इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतोऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनकोऽन्यः। दार्भायणो भवति आग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी। ताभ्यामञोऽपवादः फक्।

Siddhanta Kaumudi

Up

index: 4.1.102 sutra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु


गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्रायणश्चेत् । दार्भिरन्यः ॥

Balamanorama

Up

index: 4.1.102 sutra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु


शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु - शरद्वच्छुनक । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे फगिति । आद्यौ विदादी इति । शरद्वच्छुनकशब्दौ विदादी । अतस्तदुभयविषयेऽञपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः — कस्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् ।

Padamanjari

Up

index: 4.1.102 sutra: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु


शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात् । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्तिपदस्य बहुषु वृतेरत्रिभृग्विति'यञञोश्च' इति च गोत्रप्रत्ययस्य लुक्, तदाह - भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठयः ॥