हरितादिभ्योऽञः

4-1-100 हरितादिभ्यः अञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्

Sampurna sutra

Up

index: 4.1.100 sutra: हरितादिभ्योऽञः


'तस्य गोत्रे अपत्यम्' (इति) हरितादिभ्यः अञः फक्

Neelesh Sanskrit Brief

Up

index: 4.1.100 sutra: हरितादिभ्योऽञः


युवापत्यस्य निर्देशार्थम् हरितादिगणस्य अञ्-प्रत्ययान्तशब्देभ्यः फक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.1.100 sutra: हरितादिभ्योऽञः


हरितादिर्बिदाद्यन्तर्गणः। हरितादिभ्योऽञन्तेभ्योऽपत्ये फक् प्रत्ययो भवति। इञोऽपवादः। हरितस्य अपत्यं हारितायनः। कैन्दासायनः। ननु च गोत्रे इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति एको गोत्रे 4.1.93 इति वचनात्? सत्यम् एतत्। इह तु गोत्राधिकारेऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस् तु उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 4.1.100 sutra: हरितादिभ्योऽञः


एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥

Balamanorama

Up

index: 4.1.100 sutra: हरितादिभ्योऽञः


हरितादिभ्योऽञः - ॒हरितादिभ्योऽञ॑ इत्यादि स्पष्टम् ।

Padamanjari

Up

index: 4.1.100 sutra: हरितादिभ्योऽञः


'हरितादिभ्यः' , ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे - हरितादिभ्योऽञन्तेभ्य इति ।'हरितादिभ्यो गोत्रापत्ये' ञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह - गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥