3-4-97 इतः च लोपः परस्मैपदेषु प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः वा
index: 3.4.97 sutra: इतश्च लोपः परस्मैपदेषु
लेटः इत्येव। लेट्सम्भन्धिनः इकारस्य परस्मैपदविषयस्य लोपो भवति। वानुवृत्तेः पक्षे श्रवणमपि भवति। जोषिषत् तारिषत्। मन्दिषत्। न च भवति। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति परस्मैपदग्रहणम्, इड्वहिमहिडां मा भूत्।
index: 3.4.97 sutra: इतश्च लोपः परस्मैपदेषु
लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥
index: 3.4.97 sutra: इतश्च लोपः परस्मैपदेषु
परस्मैपदग्रहणमित्यादि । अन्यथा टेरेत्वस्यावकाशः - अन्ये लकाराः, लेट।ल्पीकारादन्यत्र इतो लोपस्य - परस्मैपदानि; इडादिषूभयप्रसङ्गे परत्वादितो लोपः स्यात् ॥