3-4-96 वा एतः अन्यत्र प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः ऐ
index: 3.4.96 sutra: वैतोऽन्यत्र
लेटः इत्येव। लेट्सम्भन्धिनः एकारस्य वा ऐकाराऽदेशो भवति। अन्यत्र इत्यनन्तरो विधिरपेक्ष्यते। आत ऐ 3.4.95 इत्येतद् विषयं वर्जयित्वा एत ऐ भवति। सप्ताहानि शासै। अहम् एव पशूनामीशै। मदग्रा एव वो ग्रहा गृह्यान्तै। मद्देवत्यान्येव वः पात्राण्युच्यान्तै। न च भवति। यत्र क्व च ते मनो दक्षं दधस उत्तरम्। अन्यत्र इति किम्? मन्त्रयैते। मन्त्रयैथे।
index: 3.4.96 sutra: वैतोऽन्यत्र
लेट एकारस्य ऐस्याद्वा आत ऐ - <{SK3429}> इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते (सुप्र॒यसा॑ मा॒दयै॑ते) ॥
index: 3.4.96 sutra: वैतोऽन्यत्र
एतद्विषयमिति । षष्ठीसमासः । एवंविषयमिति तु युक्तः पाठः । उदाहरणानि ठुपसंवादाशङ्कयोश्चऽ इत्यत्र व्युत्पादितानि । दधस इति ।'थासः से' , शपः श्नुः, अट्,'घोर्लोपो लेटि वा' इत्याकारलोपः ॥