आत ऐ

3-4-95 आतः ऐ प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः

Kashika

Up

index: 3.4.95 sutra: आत ऐ


लेटः इत्येव। लेट्सम्भन्धिनः आकारस्य ऐकाराऽदेशो भवति। प्रथमपुरुषमध्यमपुरुषाऽत्मनेपदद्विवचनयोः। मन्त्रयैते। मन्त्रयैथे। करवैते। करवैथे। आटः कस्मान् न भवति? विधानसामर्थ्यात्।

Siddhanta Kaumudi

Up

index: 3.4.95 sutra: आत ऐ


लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥

Padamanjari

Up

index: 3.4.95 sutra: आत ऐ


करवैते इति ।'च्छन्दस्युभयथा' इति सार्वधातुकत्वाद्विकरणः, आर्द्धधातुकत्वान् ङ्त्वाभावे इविकरणस्य गुणः, करोतेश्चोत्वाभावः, पवैते, अश्नवैथे, प्रवैते, विग्रन्थैथे ॥