3-4-94 लेटः अडाटौ प्रत्ययः परः च आद्युदात्तः च धातोः लस्य
index: 3.4.94 sutra: लेटोऽडाटौ
लेटोऽडाटावागमौ भवतः पर्यायेण। जोषिषत्। तारिषत्। मन्दिषत्। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति।
index: 3.4.94 sutra: लेटोऽडाटौ
लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥<! ब्बिहुलं णिद्वक्तव्यः !> (वार्तिकम्) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥