3-4-74 भीमादयः अपादाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.4.74 sutra: भीमादयोऽपादाने
भीमादयः शब्दा अपादाने निपात्यन्ते। उणादिप्रत्ययान्ता एते, इषियुधीन्धिदसिश्याधूसूभ्यो मक्, भियष्षुक् ग्रस्वश्च इत्येवमादयः। ताभ्यामन्यत्रोणादयः 3.4.75 इति पर्युदासे प्राप्ते निपातनमारभ्यते। भीमः। भीष्मः। भयानकः। वरुः। भूमिः। रजः। संस्कारः। संक्रन्दनः। प्रपतनः। समुद्रः। स्रुचः। स्रुक्। खलतिः।
index: 3.4.74 sutra: भीमादयोऽपादाने
भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥
index: 3.4.74 sutra: भीमादयोऽपादाने
उणादिप्रत्ययान्ता एत इति । बाहुल्यादेतदुक्तम्, प्रस्कन्दनप्रपतनयोरप्यौणादिकत्वात् । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्त इति । यद्यप्यसत्यस्मिन्सूत्रेऽपादानस्य प्रकृतत्वाताभ्यामिति निर्देशो नोपपद्यो तथाप्ययमर्थस्तावतत्र वक्तव्यः - ततोऽपादानाच्चान्यत्रोणादय इति, ततश्च स्यादेव पर्युदास इत्यर्थः ॥