3-4-73 दाशगोघ्नौ सम्प्रदाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.4.73 sutra: दाशगोघ्नौ सम्प्रदाने
दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते। दाशृ दाने, ततः पचाद्यच्। स कृत्संज्ञकत्वात् कर्तरि प्राप्तः, सम्प्रदाने निपात्यते। दाशन्ति तस्मै इति दाशः। आगताय तस्मै दातुं गां हन्तीति गोघ्नः, अर्घार्होऽतिथिः। टगत्र निपात्यते। निपातनसामर्थ्यादेव गोघ्नः ऋत्विगादिरुच्यते, न तु चण्डालादिः। असत्यपि च गोहनने तस्य योग्यतया गोघ्नः इत्यभिधीयते।
index: 3.4.73 sutra: दाशगोघ्नौ सम्प्रदाने
एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥
index: 3.4.73 sutra: दाशगोघ्नौ सम्प्रदाने
गोघ्न इति । अत्र दानपूर्वके हनेन हन्तिर्वर्तते । अर्घार्ह इति । अर्घःउमधुपर्कः, तदङ्गत्वेन गोहननं विहितम् । एतावद् गोरालम्भनस्थानम् - अतिथिः, पितरः, विवाहश्चेति । यदि सम्प्रदाने गोघ्न इति निपात्यते चाण्डालादेरपि तेनाभिधानं प्राप्नोति, अस्मै अपि ह्यागताय गां दातुमर्हन्ति सुहृदादयः ? अत आह - निपातनसामर्थ्यादिति । असत्यपि चेति । यथाऽपचन्नपि योग्यतया'पाचकः' इत्युच्यते, तथेहापीत्यर्थः ॥