3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्तः कर्तरि
index: 3.4.72 sutra: गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च
गत्यर्थभ्यो धातुभ्योऽकर्मकेभ्य श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति। चकाराद् यथाप्राप्तं च भावकर्मणोः। गतो देवदत्तो ग्रामम्, गतो देवदत्तेन ग्रामः, गतं देवदत्तेन। अकर्मकेभ्यः ग्लानो भवान्, ग्लानं भवता। आसितो भवान्, आसितं भवता। श्लिष उपश्लिष्टो गुरुं भवान्, उपश्लिष्टो गुरुर्भवता, उपश्लिष्टं भवता। शीङ् उपशयितो गुरुं भवान्, उपशयितो गुरुर्भवता, उपशयितं भवता। स्था उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपस्थितं भवता। आस उपासितो गुरुं भवान्, उपासितो गुरुर्भवता, उपासितं भवता। वस अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता। जन अनुजातो माणवको माण विकाम्, अनुजाता माणवकेन माणविका, अनुजातं माणवकेन। रुह आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता। जीर्यति अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृपली देवदत्तेन, अनुजीर्णं देवदत्तेन। श्लिषादयः सोपसर्गाः सकर्मका भवन्ति, तदर्थम् एषामुपादानम्।
index: 3.4.72 sutra: गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च
एभ्यः कर्तरि क्तः स्यात् भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥
index: 3.4.72 sutra: गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च - गत्यर्थ । गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस , वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः ।लः कर्मणि च भावे चे॑त्यतो भावे कर्मणीतिआदिकर्मणि क्तः कर्तरि चे॑त्यतः कर्तरि इति चानुवर्तते । तदाह — एभ्य इत्यादिना । कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः । गङ्गां गत इति । कर्तरि क्तः । गङ्गां प्राप्त इति । 'आप्लृ व्याप्तौ' उपसर्गवशाद्गतौ वर्तते । अकर्मकादुदाहरति — म्लान इति । क्षीण इत्यर्थः । 'संयोगादेः' इति निष्ठानत्वम् । आश्लिष्ट इति । आलिङ्गितवानित्यर्थः । नन्वकर्मकत्वादेव सिद्धे शीङादीनां पुनग्र्रहणं व्यर्थमित्यत आह — शेषमधिशयित इति । शेषे शयितवानित्यर्थः ।अधीशीङ्स्थासाटमिति शेषः कर्म, अतो नाऽकर्मकत्वादिह प्राप्तिरिति भावः । वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थिवानित्यर्थः ।अधिशीङ्स्थासा॑मिति वैकुण्ठः कर्म । अतो नाऽकर्मकत्वादिह प्राप्तिः । शिवमुपासित इति । शिवं परिचरितवानित्यर्थ- । उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनाऽर्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः । हरिदिनमुपोषित इति ।वसतिक्षुधो॑रिति इट् । यजादित्वात्संप्रसारणम् ।शासी॑ति षः । हरिदिने न भुक्तवानित्यर्थः । 'उपान्वध्याङ्वसः' इति हरिदिनं कर्म । ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । राममनुजात इति । अनुकृतवानित्यर्थः । अनुसृत्य जातवानिति वा ।ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । गरुडमारूढ इति । उपर्याक्रान्तवानित्यर्थः । विआमनुजीर्ण इति । हतवानित्यर्थः । व्याप्तवानिति वा । अकर्मकत्वाऽभावादप्राप्तिः । जृधातोः कर्तरि क्तः । 'ऋतः' इतित इत्त्वं । रपरत्वं । 'हलि चे ' ति दीर्घः ।रदाभ्या॑मिति नत्वं । णत्वम् । पक्षे इति । कर्तरि प्रत्ययाऽभावपक्षे इत्यर्थः ।
index: 3.4.72 sutra: गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च
अनूषित इति ।'वसति क्षुधोरिट्' । अनुप्राप्य जातोऽनुजातः । एवमनुजीर्णः । सकर्मकेभ्यः कर्माविवक्षायां भावे क्तः ॥