3-4-70 तयोः एव कृत्यर्थखलर्थाः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.4.70 sutra: तयोरेव कृत्यक्तखलर्थाः
तयोरेव भावकर्मणोः कृत्यसंज्ञाकाः क्तखलर्थाश्च प्रत्यया भवन्ति। एवकारः कर्तुरपकर्शणार्थः। कृत्याः कर्मणि कर्तव्यः कटो भवता। भोक्तव्य ओदनो भवता। भावे आशितव्यं भवता। शयितव्यं भवता। क्तः कर्मणि कृतः कटो भवता। भुक्त ओदनो भवता। भावे आसितं भवता। शयितं भवता। खलर्थाः कर्मणि ईषत्करः कटो भवता। सुकरः। दुष्करः। भावे ईषदाढ्यंभवं भवता। स्वाढ्यंभवं भवता। भावो चाक्रमकेभ्यः इत्यनुवृत्तेः सकर्मकेभ्यो भावे न भवन्ति।
index: 3.4.70 sutra: तयोरेव कृत्यक्तखलर्थाः
एतेन भावकर्मणोरेव स्युः ॥
index: 3.4.70 sutra: तयोरेव कृत्यक्तखलर्थाः
एते भावकर्मणोरेव स्युः॥
index: 3.4.70 sutra: तयोरेव कृत्यक्तखलर्थाः
तयोरेव कृत्यक्तखलर्थाः - तयोरेव कृत्यखलर्थाः ।लः कर्मणि च भावे चे॑ ति सूत्रोपात्ते भावकर्मणी तच्छब्देन कृत्संज्ञकतया प्राप्तकत्र्रर्थकत्वस्याऽभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाधं गमयति ।
index: 3.4.70 sutra: तयोरेव कृत्यक्तखलर्थाः
तयोर्भावकर्मणोरिति । पूर्वसूत्रे साक्षात् श्रुतयोर्भावकर्मणोस्तच्छब्देन परामर्शः, न चकारेण संनिधापितस्य कर्तुरिति भावः । अत एवोतरसूत्रे पुनः'कर्तरि च' इत्युक्तम् । यदि ह्यनन्तरवाक्ये चकारेण संनिधापितस्य कर्तुर्भावस्य चात्र इत्यवमर्शः स्यात् तत्र कर्तृग्रहणमनर्थकं स्यात् ; कर्तर्यनेनैव सिद्धत्वात् । एवकार इत्यादि । कृत्वात्कर्तरि कृत्याः प्राप्ता एवकारेण कर्तुरवकृष्यन्तेउव्यावर्त्यन्ते । ननु च तक्रकौण्डिन्यन्यायेन न कर्तुरप कर्षो भविष्यति, यथा'वडवाया वृषे वाच्ये' इत्यत्र वक्ष्यते - अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयते, अपत्ये त्वणेव भवतीति ? सत्यम् ; न्यायप्राप्त एवाथं एवकारेणानूद्यते । शयितमिति ।'निष्ठाशीङ्ष्विदिमिदिक्ष्विदिधृषः' इत्यकित्वाद्गुणो भवति । भावे चाकमकेभ्य इति वर्तत इति । वयं तु ब्रूमः - एवकारः कर्तुरपकर्षणाय न कर्तव्य इत्युक्तम्, तस्यात्रोपयोगः - ययोर्भावकर्मणोर्लकार उक्तस्तयोरेवान्यूनानतिरिक्तयोः कृत्यादयो भवन्तीति । यदि च सकर्मकेभ्यो भावे स्युस्तयोस्तादृशयोरेव तु न कृताः स्युरिति ॥