3-4-7 लिङर्थे लेट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि
index: 3.4.7 sutra: लिङर्थे लेट्
छन्दसि अन्यतरस्याम् इति वर्तते। लिङर्थे, यत्र लिङ् विधीयते विध्यादिः, हेतुहेतुमतोर्लिङ् 3.3.156 इत्येवमादिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट् प्रत्ययो भवति। जोषिषत् तारिषत्। मन्दिषत्। नेता इन्द्रो नेषत्। तक्षिषत्। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति।
index: 3.4.7 sutra: लिङर्थे लेट्
विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥
index: 3.4.7 sutra: लिङर्थे लेट्
जोषिषदिति ।'जुषी प्रीतिसेवनयोः' अनुदातेत्, व्यत्ययेन परस्मैपदम्, ठितश्च लोपः परस्मैपदेषुऽ,'लेटो' डाटौऽ इति तिपोऽडागमः,'सिब्बहुलं लेटि' इति सिप्, इडागमः । तारिषदिति । सिब्विधौ बहुलं णिद्वद्भाव उक्तः, ततो वृद्धिः । पतातीति ।'पत्लृ गतौ' , तिप आडागमः ॥