छन्दसि लुङ्लङ्लिटः

3-4-6 छन्दसि लुङ्लङ्लिटः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् धातुसम्बन्धे

Kashika

Up

index: 3.4.6 sutra: छन्दसि लुङ्लङ्लिटः


धातुसम्बन्धे इत्येव। छन्दसि विषये धातुसम्बन्धे सर्वेषु लुङ्लङ्लिटः प्रत्यया भवन्ति। अन्यतरस्याम् इति वर्तते। तेन अन्येऽपि लकारा यथायथं भवन्ति। लुङ् शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्योऽकरं नमः। लङ् अग्निमद्य होतारमवृणीतायं यजमानः। लिट् अद्या ममार। अद्य म्रियते।

Siddhanta Kaumudi

Up

index: 3.4.6 sutra: छन्दसि लुङ्लङ्लिटः


धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥

Padamanjari

Up

index: 3.4.6 sutra: छन्दसि लुङ्लङ्लिटः


उदाहरणेषु धातुसम्बन्धो मृग्यः । अकरदिति ।'कृमृदॄउहिभ्यश्च्छन्दसि' इति च्लेरङदेशः, ठृदृशोऽङ् गुणिःऽ ॥