3-4-66 पर्याप्तिवचनेषु अलमर्थेषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् तुमुन्
index: 3.4.66 sutra: पर्याप्तिवचनेष्वलमर्थेषु
पर्याप्तिः अन्यूनता। पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्ययो भवति। पर्याप्तो भोक्तुम्। अलं भोक्तुम्। भोक्तुं पारयति। पर्याप्तिवचनेषु इति किम्? अलं कृत्वा। अलमर्थेषु इति किम्? पर्याप्तं भुङ्क्ते। पूर्वसूत्रे शकिग्रहणमनलमर्थम्, शक्यम् एवं कर्तुम् इति।
index: 3.4.66 sutra: पर्याप्तिवचनेष्वलमर्थेषु
पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥
index: 3.4.66 sutra: पर्याप्तिवचनेष्वलमर्थेषु
पर्याप्तिःउअन्यूनता, परिपूर्णतेत्यर्थः । अन्यूनता च द्विधा सम्भवति - भोजनस्य प्रभूततया वा, भोक्तुः समर्थतया वा, अतः सामर्थ्येनालमर्थेन विशिनष्टि । अलमर्थेषु पर्याप्तिवचनेष्विति । प्रयाप्तो भोक्तुमिति । भोजने न न्यूनीभवति समर्थ इत्यर्थः । पुर्यप्तमिति । प्रभूतमित्यर्थः । शक्यमेवं कर्तुमिति । सुकरमेतदित्यर्थः । सम्भवमात्रं वाऽत्र विवक्षितम् - सम्भवत्येवंविधस्य करणमिति ॥