अन्वच्यानुलोम्ये

3-4-64 अन्वचि आनुलोम्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वाणमुलौ भुवः

Kashika

Up

index: 3.4.64 sutra: अन्वच्यानुलोम्ये


अन्वक्शब्दे उपपदे भवतेर्धातोः आनुलोम्ये क्त्वाणमुलौ भवतः। आनुलोम्यमनुलोमता, अनुकूलत्वम्, परिचित्तानुविधानम्। अन्वग्भूय आस्ते, अन्वग् भूत्वा आस्ते, अन्वग्भावमास्ते। आनुलोम्ये इति किम्? अन्वग् भूत्वा तिष्ठति।

Siddhanta Kaumudi

Up

index: 3.4.64 sutra: अन्वच्यानुलोम्ये


अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥ 1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥ 2 ॥। इति उत्तरकृदन्तप्रकरणम् ।

Padamanjari

Up

index: 3.4.64 sutra: अन्वच्यानुलोम्ये


अन्वग्भूयेति । अग्रतः पार्श्वत- पृष्ठतो वाऽनुकूलो भूत्वाऽऽस्ते इत्यर्थः । अन्वग्भूत्वेति । पृष्ठतो भूत्वेत्यर्थः । अनुकूलोऽननुकूल इति शब्देन न स्पृश्यते ॥