तिर्यच्यपवर्गे

3-4-60 तिर्यचि अपवर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृञः क्त्वाणमुलौ

Kashika

Up

index: 3.4.60 sutra: तिर्यच्यपवर्गे


तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः, तिर्यक्कृत्वा गतः, तिर्यक्कारं गतः। समाप्य गतः इत्यर्थः। अपवर्गे इति किम्? तिर्यक्कृत्वा काष्ठं गतः। तिर्यचि इति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्, एतदोऽश्, अदसो मात् 1.1.12 इति।

Siddhanta Kaumudi

Up

index: 3.4.60 sutra: तिर्यच्यपवर्गे


तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥

Padamanjari

Up

index: 3.4.60 sutra: तिर्यच्यपवर्गे


तिर्यवकृत्येति । तिरोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्,'तिरसस्तिर्यलोपे' इति तिर्यादेशः । व्युत्पत्तिमात्रं चैतत्, न त्वत्रावयवार्थोऽस्ति, समुदायो ह्ययमपवर्गे वर्तते तद्दिर्शितम् । समाप्य गत इत्यर्थ इति । तिर्यवकृत्वेति । अनृजु कृत्वा, अग्रतः स्थितं पार्श्वे क्षिप्त्वेत्यर्थः ।'तिर्यचि' इत्ययुक्तोऽयं निर्देशः, भसंज्ञायां सत्याम्, ठचःऽ इत्यकारलोपे तिरश्चीति भवितव्यम् ? अत आह - तिर्यचीति शब्दानुकरणमेतदिति । ठचऽ इत्यर्थवतोऽजित्यस्य ग्रहणम् । स चार्थो लोकप्रसिद्धो गृह्ते; ठभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताःऽ इति न्यायात् । अतोऽञ्चेः स्वार्थे वर्तमानस्याल्लोपः । एततु तत्र स्थितस्य शब्दरूपस्यानुकरणम्, तेनानुकार्येण रूपेणार्थवन्न तु लौकिकार्थेन, तेन लोपाभाव इति भावः । नन्वेवमपि'प्रकृतिबदनुकरणं भवति' इति लोपः प्राप्नोत्येवात आह - न च प्रकृतिवदनुकरणेन भवितव्यमिति । कस्मादित्याह - अनुक्रियमाणरूपविनाशप्रसङ्गादिति । यादृशं रूपमनुकर्तुमिष्ट्ंअ तादृशं न प्रतीयेत, लौकिक एव त्वर्थः प्रतीयेतेत्यर्थः । क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह - एतदोऽशित्यादि । यद्यनुक्रियमाणरूपविनाशेऽपि प्रकृतिवदनुकरणं स्यात्, एतदः, अदस इत्यत्रोभयत्रापि त्यदाद्यत्वादिके प्रकृतिकार्ये सति एतस्य, अमुष्येति रूपं स्यात् । ननु प्रयोजनानुवतिं प्रमाणं ततश्चेल्लोपः प्राप्नोति कर्तव्य पवायम् ? कथम् ?'यतदेतेभ्यः' इति त्यदाद्यत्वम् , अस्यवामीयमिति यस्येति लोपः, गवित्ययमाहेत्यवादेशः, पटिति करोतीत्यनुक्रियमाणरूपविनाशे सत्यपि ठव्यक्तानुकरणस्यात इतौऽ इति पररूपत्वं वा भवति । तस्मादुभयथा निर्देशदर्शनात् क्वचित्प्रकृतिबदनुकरणं भवति, क्वचिन्नेति वाच्यम् । तथा चास्मिन्नेव सूत्रे भाष्यम् - सौत्रो निर्देश इति ॥