3-4-58 नाम्नि आदिशिग्रहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां
index: 3.4.58 sutra: नाम्न्यादिशिग्रहोः
द्वितीयायाम् इत्येव। नामशब्दे द्वितीयान्ते उपपदे आदिशेर्ग्रहेश्च धातोः णमुल् प्रत्ययो भवति। नामादेशमाचष्टे। नामग्राहमाचष्टे।
index: 3.4.58 sutra: नाम्न्यादिशिग्रहोः
द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥
index: 3.4.58 sutra: नाम्न्यादिशिग्रहोः
आदिशेर्ग्रहेश्चेति । एतेनाङे दिशिनैव सम्बन्धः, न ग्रहिणेति दर्शयति ॥