नाम्न्यादिशिग्रहोः

3-4-58 नाम्नि आदिशिग्रहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वितीयायामित्येव। नामशब्दे द्वितीयान्त उपपद आदिशेर्ग्रहेश्च धातोर्णमुल् प्रत्ययो भवति। नामादेशमाचष्टे। नामग्राहमाचष्टे॥

Siddhanta Kaumudi

Up

द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आदिशेर्ग्रहेश्चेति । एतेनाङे दिशिनैव सम्बन्धः, न ग्रहिणेति दर्शयति ॥