3-4-55 परिक्लिश्यमाने च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां स्वाङ्गे
index: 3.4.55 sutra: परिक्लिश्यमाने च
स्वाङ्गे, द्वितीयायाम् इत्येव। परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्ते उपपदे धातोः णमुल् प्रत्ययो भवति। परिक्लेशः सर्वतो विबाधनम्, दुःखनम्। उरःपेषं युध्यन्ते, उरःप्रतिपेषं युध्यन्ते। शिरःपेषम्, शिरःप्रतिपेषम्। कृत्स्नमुरः पीडयन्तो युध्यन्ते। घ्रुवार्थोऽयमारम्भः।
index: 3.4.55 sutra: परिक्लिश्यमाने च
सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल् स्यात् । उरः प्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयिन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥
index: 3.4.55 sutra: परिक्लिश्यमाने च
परिक्लिश्यमान इति ।'क्लिशू विबाधने' इत्येतस्यैतद् रूपम्, न तु'क्लिश उपतापे' इत्यस्य, परिश्च सर्वतो भाव इत्याह - परिक्लेशः सर्वंतो विबाधनमिति ॥