स्वाङ्गेऽध्रुवे

3-4-54 स्वाङ्गे अध्रुवे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां

Kashika

Up

index: 3.4.54 sutra: स्वाङ्गेऽध्रुवे


द्वितीयायाम् इत्येव। अध्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोः णमुल् प्रत्ययो भवति। अक्षिनिकाणं जल्पति। भ्रूविक्षेपं कथयति। अघ्रुवे इति किम्? उत्क्षिप्य शिरः कथयति। यस्मिनङ्गे छिन्नेऽपि प्राणी न म्रियते तदघ्रुवम्। अद्रवम् मूर्तिमत् स्वाङ्गम्।

Siddhanta Kaumudi

Up

index: 3.4.54 sutra: स्वाङ्गेऽध्रुवे


द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥

Padamanjari

Up

index: 3.4.54 sutra: स्वाङ्गेऽध्रुवे


स्वाङ्गलक्षणं चतुर्थे वक्ष्यते - अद्रवं मूर्तिमदित्यादि । अक्षिनिकाणमिति ।'कण निमीलने' चुरादिनिपूर्वः । उत्रिप्य शिरः कथयतीति । ननु च ध्रुवमिति नित्यमुच्यते - ध्रुवा द्यौर्ध्रुवा पृथिवीति यथा; अध्रुवमनित्यम्, शिरश्चाप्यनित्यमेव, प्राणिनामेवानित्यत्वादत आह - यस्मिन्नङ्ग इति । अयं भावः - विशेषणसामर्थ्यात्प्रकर्ष आश्रीयते, प्रकर्षेण यदध्रुवमिति । प्रकर्षश्च जीवत्यपि प्राणिनि कदाचिदभाव इति ॥