3-4-52 अपादाने परीप्सायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
index: 3.4.52 sutra: अपादाने परीप्सायाम्
परीप्सा त्वरा। परीप्सायां गम्यमानायामपादाने उपपदे धातोः णमुल् प्रत्ययो भवति। शय्योत्थायं धावति, शय्याया उत्थाय। एवं नाम त्वरते यदवश्यंकर्तव्यमपि न अपेक्षते। शय्योत्थानमात्रमाद्रियते। रन्ध्रापकर्षं पयः पिबति। भ्राष्ट्रापकर्षमपूपान् भक्षयति। परीप्सायाम् इति किम्? आसनादुत्थाय गच्छति।
index: 3.4.52 sutra: अपादाने परीप्सायाम्
परीप्सा त्वरा । शय्योत्थायं धावति ॥
index: 3.4.52 sutra: अपादाने परीप्सायाम्
परीप्सा त्वरिति ।'ञित्वरा सम्भ्रमे' घटादिः,'घटादयः षितः' , षित्वादङ् । शय्योत्थायमिति । ठुदः स्थास्तम्भोःऽ इति तिष्ठतिसकारस्य तकारः, पूर्वद्यौक् । अवश्यकर्तव्यमपीति । अक्षिप्रक्षालनादिकम् । द्वितीयायां परीप्सायामित्येवेति । ठनुदातं पदेमकवर्जम्ऽ इत्यत्रापि परीप्सा भवत्येव, कथम् ? परिभाषेयम्, पदग्रहणं च परिभाषार्थम् । तेनोदातः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदातं कर्तव्यम्, न विलम्बितव्यमिति ॥