3-4-48 हिंसार्थानां च समानकर्मकाणाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् तृतीयायाम्
index: 3.4.48 sutra: हिंसार्थानां च समानकर्मकाणाम्
तृतीयायाम् इत्येव। हिंसा प्राण्युपघातः। तदर्थानां धातूनामनुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे णमुल् प्रत्ययो भवति। दण्डोपघातं गाः कालयति, दण्डेनोपघातम्। दण्डताडम्, दण्डेन ताडम्। समानकर्मकाणाम् इति किम्? चोरं दण्डेनोपहत्य गोपालको गाः कालयति।
index: 3.4.48 sutra: हिंसार्थानां च समानकर्मकाणाम्
तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थात् णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥
index: 3.4.48 sutra: हिंसार्थानां च समानकर्मकाणाम्
'धातुसम्बन्वे' इत्यधिकारादनुप्रयोगधातुना समानकर्मत्वं विज्ञायते, इत्याह - अनुप्रयोगधातुनासमानकर्मकाणामिति । कालयति ।'कल विक्षेपे' चुरादिः । दण्डताडमिति ।'तड आघाते' चुरादिरेव । उपहत्येति ।'वा ल्यपि' इत्यनुनासिकलोपः, ह्रस्वस्य तुक् ॥