कषादिषु यथाविध्यनुप्रयोगः

3-4-46 कषादिषु यथाविधि अनुप्रयोगः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Kashika

Up

index: 3.4.46 sutra: कषादिषु यथाविध्यनुप्रयोगः


निमूलसमूलयोः इत्येतदारभ्य कषादयः। एतेषु यथाविध्यनुप्रयोगो भवति। यस्माद् धातोः णमुल् प्रत्ययो भवति स एव अनुप्रयोक्तव्यः। ननु धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव? यथाविधि इति नियमार्थं वचनम्, तथा च एव उदाहृतम्।

Siddhanta Kaumudi

Up

index: 3.4.46 sutra: कषादिषु यथाविध्यनुप्रयोगः


यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥