3-4-45 उपमाने कर्मणि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्त्रोः
index: 3.4.45 sutra: उपमाने कर्मणि च
उपमीयतेऽनेन इत्युपमानम्। उपमाने कर्मणि उपपदे, चकारात् कर्तरि, धातोः णमुल् प्रत्ययो भवति। घृतनिधायं निहितः। घृतम् इव निहितः इत्यर्थः। सुवर्णनिधायं निहितः। सुवर्णम् इव निहितः इत्यर्थः। कर्तरि खल्वपि अजकनाशं नष्टः। अजक इव नष्टः। चूडकनाशम्। दन्तनाशम्।
index: 3.4.45 sutra: उपमाने कर्मणि च
चात्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥