3-4-44 ऊर्ध्वे शुषिपुरोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्त्रोः
index: 3.4.44 sutra: ऊर्ध्वे शुषिपूरोः
कर्तृग्रहणमनुवर्तते। ऊर्ध्वशब्दे कर्तृवाचिनि उपपदे शुषिषुरोः धात्वोः णमुल् प्रत्ययो भवति। ऊर्ध्वशोषं शुष्यति। ऊर्ध्वं शुष्यति इत्यर्थः। ऊर्ध्वपूरं पूर्यते। ऊर्ध्वं पूर्यते इत्यर्थः।
index: 3.4.44 sutra: ऊर्ध्वे शुषिपूरोः
ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥
index: 3.4.44 sutra: ऊर्ध्वे शुषिपूरोः
ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥