3-4-43 कर्त्रोः जीवपुरुषयोः नशिवहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
index: 3.4.43 sutra: कर्त्रोर्जीवपुरुषयोर्नशिवहोः
जीवपुरुषयोः कर्तृवाचिनोरुपपदयोः यथासङ्ख्यं नशिवहोः धात्वोः णमुल् प्रत्ययो भवति। जीवनाशं नश्यति। जीवो नश्यति इत्यर्थः। पुरुषवाहं वहति। पुरुषः प्रेष्यो भूत्वा वहति इत्यर्थः। कर्तरि इति किम्? जीवेन नष्टः। पुरुषेणोढः।
index: 3.4.43 sutra: कर्त्रोर्जीवपुरुषयोर्नशिवहोः
जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥
index: 3.4.43 sutra: कर्त्रोर्जीवपुरुषयोर्नशिवहोः
जीवेन नष्ट इति । जीवेन करणेनापदं प्राप्त इत्यर्थः । पुरुषेणोढ इति । पुरुषेण करणेन देशान्तरं प्रापितो देवदतादिरित्यर्थः ॥