कर्त्रोर्जीवपुरुषयोर्नशिवहोः

3-4-43 कर्त्रोः जीवपुरुषयोः नशिवहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Kashika

Up

index: 3.4.43 sutra: कर्त्रोर्जीवपुरुषयोर्नशिवहोः


जीवपुरुषयोः कर्तृवाचिनोरुपपदयोः यथासङ्ख्यं नशिवहोः धात्वोः णमुल् प्रत्ययो भवति। जीवनाशं नश्यति। जीवो नश्यति इत्यर्थः। पुरुषवाहं वहति। पुरुषः प्रेष्यो भूत्वा वहति इत्यर्थः। कर्तरि इति किम्? जीवेन नष्टः। पुरुषेणोढः।

Siddhanta Kaumudi

Up

index: 3.4.43 sutra: कर्त्रोर्जीवपुरुषयोर्नशिवहोः


जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥

Padamanjari

Up

index: 3.4.43 sutra: कर्त्रोर्जीवपुरुषयोर्नशिवहोः


जीवेन नष्ट इति । जीवेन करणेनापदं प्राप्त इत्यर्थः । पुरुषेणोढ इति । पुरुषेण करणेन देशान्तरं प्रापितो देवदतादिरित्यर्थः ॥