3-4-41 अधिकरणे बन्धः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
index: 3.4.41 sutra: अधिकरणे बन्धः
अधिकरणवाचिनि उपपदे बध्नातेः धातोः णमुल् प्रत्ययो भवति। चक्रबन्धं बध्नाति। कूटबन्धं बध्नाति। मुष्टिबन्धं बध्नाति। चोरकबन्धं बध्नाति। चोरके बध्नाति इत्यर्थः।
index: 3.4.41 sutra: अधिकरणे बन्धः
चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥