3-4-40 स्वे पुषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
index: 3.4.40 sutra: स्वे पुषः
करणे इत्येव। स्वे इत्यर्थग्रहणम्। स्ववाचिनि करणे उपपदे पुषेर्धातोः णमुल् प्रत्ययो भवति। आत्मीयज्ञातिधनवचनः स्वशब्दः। स्वपोषं पुष्णाति। आत्मपोषम्। गोपोषम्। पितृपोषम्। मातृपोषम्। धनपोषम्। रैपोषम्।
index: 3.4.40 sutra: स्वे पुषः
करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥
index: 3.4.40 sutra: स्वे पुषः
स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ॥