समूलाकृतजीवेषु हन्कृञ्ग्रहः

3-4-36 समूलाकृतजीवेषु हन्कृञ्ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि

Kashika

Up

index: 3.4.36 sutra: समूलाकृतजीवेषु हन्कृञ्ग्रहः


कर्मणि इत्येव। समूल अकृत जीव इत्येतेषु शब्देषु कर्मसु उपपदेषु यथासङ्ख्यं हन् कृञ् ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति। समूलघातं हन्ति। समूलं हन्ति इत्यर्थः। अकृतकारं करोति। जीवग्राहं गृह्णाति।

Siddhanta Kaumudi

Up

index: 3.4.36 sutra: समूलाकृतजीवेषु हन्कृञ्ग्रहः


कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥

Padamanjari

Up

index: 3.4.36 sutra: समूलाकृतजीवेषु हन्कृञ्ग्रहः


जीवग्राहमिति । जीवतीति जीवः, इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥