3-4-36 समूलाकृतजीवेषु हन्कृञ्ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि
index: 3.4.36 sutra: समूलाकृतजीवेषु हन्कृञ्ग्रहः
कर्मणि इत्येव। समूल अकृत जीव इत्येतेषु शब्देषु कर्मसु उपपदेषु यथासङ्ख्यं हन् कृञ् ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति। समूलघातं हन्ति। समूलं हन्ति इत्यर्थः। अकृतकारं करोति। जीवग्राहं गृह्णाति।
index: 3.4.36 sutra: समूलाकृतजीवेषु हन्कृञ्ग्रहः
कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥
index: 3.4.36 sutra: समूलाकृतजीवेषु हन्कृञ्ग्रहः
जीवग्राहमिति । जीवतीति जीवः, इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥