यावति विन्दजीवोः

3-4-30 यावति विन्दजीवोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि

Kashika

Up

index: 3.4.30 sutra: यावति विन्दजीवोः


यावच्छब्द उपपदे विन्दतेर्जीवतेश्च णमुल् प्रत्ययो भवति। यावद्वेदं भुङ्क्ते। यावल्लभते तावद्भुङ्क्ते इत्यर्थः। यावज्जीवमधीते। यावज्जीवति तावदधीते इत्यर्थः।

Siddhanta Kaumudi

Up

index: 3.4.30 sutra: यावति विन्दजीवोः


यावद्वेदं भुङ्क्ते । यावल्लभ्यते तावदित्यर्थः । यावज्जीवमधीते ॥

Padamanjari

Up

index: 3.4.30 sutra: यावति विन्दजीवोः


विन्देति विदेर्लाभार्थस्यानुकरणम्, तस्य हि विन्दतीत्यादौ'शे मुचादीनाम्' इति नुमस्ति । यावल्लभते ताक्द् भुङ्क्ते इत्यर्थ इति । एतेनासाकल्यं दर्शयति, साकल्ये हि पूर्वेणैव सिद्धम् ॥