समुच्चयेऽन्यतरस्याम्

3-4-3 समुच्चये अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् धातुसम्बन्धे लोट् लोटः हिस्वौ वा च तध्वमोः

Kashika

Up

index: 3.4.3 sutra: समुच्चयेऽन्यतरस्याम्


अनेकक्रियाध्याहारः समुच्चयः। समुच्चीयमानक्रियावचनाद् धातोरन्यतरस्यां लोट् प्रत्ययो भवति, तस्य लोटो हिस्वौ आदेशौ भवतः। तध्वंभाविनस्तु वा भवतः। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमट इत्येव अयमटति, इमावटतः, इमेऽटन्ति। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमट इत्येव त्वमटसि, युवामटथः, यूयमटथ। अथ वा, भ्राष्ट्रमटत, मठमटत, खदूरमटत, स्थाल्युपिधानमटत इत्येव यूयमटथ। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्युपिधानमट इत्येव अहमटामि, आवामटावः, वयमटामः। अथ वा, भ्राष्ट्रमटति, मठमटति, खदूरमटति, स्थाल्युपिधानमटति इत्येव अयमटति, इमा वटतः, इमेऽटन्ति। भ्राष्ट्रमटसि, मठमटसि, खदूरमटसि, स्थाल्युपिधानमटसि, इत्येव त्वमटसि, युवामटथः, यूयमटथ। भ्राष्ट्रमटामि, मठमटामि, खदूरमटामि, स्थाल्युपिधानमटामि इत्येव अहमटामि, आवामटावः, वयमटाअमः। छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्व इत्येव अयमधीते, इमावधीयाते, इमेऽधीयते। छन्दोऽधीष्व, व्याकरणमधीध्वम् इत्येव यूयमधीध्वे। छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्व इत्येव अहमधीये, आवामधीवहे, वयमधीमहे। अथ वा, छन्दोऽधीते, व्याकरणमधीते, निरुक्तमधीते, इत्येव अयमधीते, इमावधीयाते, इमेऽधीयते। छन्दोऽधीषे, व्याकरणमधीषे, निरुक्तमधीषे इत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे। छन्दोऽधीये, व्याकरणमधीये, निरुक्तमधीये इत्येव अहमधीये, आवामधीवहे, वयमधीमहे।

Siddhanta Kaumudi

Up

index: 3.4.3 sutra: समुच्चयेऽन्यतरस्याम्


अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥

Balamanorama

Up

index: 3.4.3 sutra: समुच्चयेऽन्यतरस्याम्


समुच्चयेऽन्यतरस्याम् - समुच्चये । समभिहार इति पदरहितंक्रिया, लोट् लोटौ हिस्वौ वा च तध्मो॑रिति पूर्वसूत्रमनुवर्तते । क्रियेति लुप्तषष्ठीबहुवचनान्तं समुच्चय इत्यत्रान्वेति । तदाह — अनेकक्रियासमुच्चये द्योत्ये इति । एवं च कारकसमुच्चयमाश्रित्य नाऽस्य प्रवृत्तिः । प्रागुक्तमिति । धातोर्लोट्, तस्य हिस्वौ प्रसिद्धहिस्वधर्मकौ तध्मोर्विषये वा इत्युक्तमित्यर्थः । यथाविध्यनुप्रयोगः । 'क्रियासमभिहारे' इति,समुच्चयेऽन्यतरस्या॑मिति च लोड्विधी उक्तौ, तयोर्मध्ये यत्पूर्वसूत्रं 'क्रियासमभिहारे' इति, तदेतत्पूर्वशब्देन परामृश्यते । तदाह - आद्ये लोड्विधाते इति । विधिमनतिक्रम्य यथाविधि । यस्याः प्रकृतेर्लोडविहितस्तस्या अनुप्रयोग इति लभ्यते । तदाह — लोट्प्रकृतिभूत एवेति । अत्राऽनुप्रयोगः पश्चात्प्रयोगः, न त्वव्यवहितत्वं विवक्षितम्, लुनीहिलुनीहीत्येवायं लुनाती॑ति भाष्यप्रोगाल्लिङ्गात् ।

Padamanjari

Up

index: 3.4.3 sutra: समुच्चयेऽन्यतरस्याम्


'समुच्चये' इति समान्योक्तावपि क्रियासमुच्चय एव दृश्यते, धातोः प्रत्ययविधानादित्याह - अनेकाक्रयाध्याहारः समुच्चय इति । अनेकासां क्रियाणामेकस्मिन् सम्बन्धिनि निचीयमानतेत्यर्थः । एतेनैकक्रियाविषयात्समभिहारात्समुच्चयस्य भेदो दर्शितः । धातोः क्रियावाचित्वात्क्रियाधर्मे समुच्चयमात्रे वृत्तिर्न भवतीत्यभिप्रायेणाह - समुच्चीयमानक्रियावचनादिति । एकस्मिन्साधने याः क्रियाः समुच्चीयन्ते तद्वाचिभ्यो धातुभ्यः प्रत्य इत्यर्थः । भ्राष्ट्रमटेत्यादि । भ्राष्ट्राटनादीनि करोतीत्यर्थः । तत्रानुप्रयुज्यमानो धातुः साधनभेदेन भिन्नेष्वटनेष्वनुवर्तमानं कृतिव्यापारं वद्Äअस्तद्गतानि साधनादीनि प्रिकाशयतीति परस्परसम्बन्धः । भ्राष्ट्रमुचुल्लि, खस्य दूरं खदूरमुअपवरकम्, स्थाल्यः प्रक्षालिता यत्र निधाय पिधीयन्ते तत्स्थाल्यपिधानम् । अथ वेति । प्रथमेनाथवाशब्देन'वा च तध्वमोः' इत्यस्य व्यापारं दर्शयति, द्वितीयेनान्यतरस्याङ्ग्रहणस्य । एवं द्वितीयेऽप्युदाहरणे द्रष्टव्यम् ॥