उदीचां माङो व्यतीहारे

3-4-19 उदीचां माङः व्यतीहारे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा

Kashika

Up

index: 3.4.19 sutra: उदीचां माङो व्यतीहारे


क्त्वा तु वर्तते। माङो धातोः व्यतीहारे वर्तमानादुदीचामाचार्याणां मतेन क्त्वा प्रत्ययो भवति। अपमित्य याचते। अपमित्य हरति। अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते। उदीचांग्रहणात् तु यथाप्राप्तमपि भवति। याचित्वाऽपमयते। हृत्वा अपमयते। मेङः कृतात्वस्य अयं निर्देशः कृतो ज्ञापनार्थः, नानुबङ्घकृतमनेजन्तत्वम् इति। तेन दाधा घ्वदाप् 1.1.20 इति दैपोऽपि प्रतिषेधो भवति।

Siddhanta Kaumudi

Up

index: 3.4.19 sutra: उदीचां माङो व्यतीहारे


व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥

Padamanjari

Up

index: 3.4.19 sutra: उदीचां माङो व्यतीहारे


अपमित्येति ।'मेङ् प्राणिदाने' क्त्वो ल्यपि'गयतेरिदन्यतरस्याम्' इतीत्वं, ह्रस्वस्य तुक् । अपूर्वकालत्वादिति । पूर्व ह्यसौ याचते पश्चादपमयते । यदा चास्माद्वचनान्मयतेः क्त्वो भवति तदा'समानकर्तृकयोः' इत्यादिना याचने भवति, अनेन बाधितत्वात्, यथा - द्वितीयद्विर्वचनेन प्रथमद्विर्वचनम् । अनभिधानाद्वा । मेङ् इत्यादि । मेङेऽयं कृतात्वस्य निर्देशः कृतः, न पुनः'माङ् माने' इत्यस्य, तस्य व्यतिहारे वृत्यसम्भवादित्यर्थः । यद्येवम , मेङ् इत्येव वक्तव्यम्, तत्रायमप्यर्थो व्यतीहारग्रहणं न कर्तव्यं भवति, तत्राह - ज्ञापनार्थमिति । किं ज्ञाप्यत इत्याह - नानुबन्धकृतमिति । प्रयोजनमाह - तेनेति । यद्ययमर्थो न ज्ञाप्येत, ततः श्रूयमाणे पकारे दैप आत्वं न स्यात्; अनेजन्तत्वात्, ततश्चादाबिति प्रतिषेधे तस्य ग्रहणं न स्यात्,'दाप् लवने' इत्यस्यैव तु स्यात् ॥