अवचक्षे च

3-4-15 अवचक्षे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि कृत्यार्थे

Kashika

Up

index: 3.4.15 sutra: अवचक्षे च


कृत्यर्थे छन्दसि इत्येव। अवपूर्वात् चक्षिङः एश् प्रत्ययो निपात्यते। रिपुणा नावचक्षे। नावख्यातव्यम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 3.4.15 sutra: अवचक्षे च


रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥

Padamanjari

Up

index: 3.4.15 sutra: अवचक्षे च


एश्प्रत्यय इति । शित्करणं सार्वधातुकत्वार्थम्, तेन चक्षिङ्ः ख्याञ् न भवति ॥