कृत्यार्थे तवैकेन्केन्यत्वनः

3-4-14 कृत्यार्थे तवैकेन्केन्यत्वनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि

Kashika

Up

index: 3.4.14 sutra: कृत्यार्थे तवैकेन्केन्यत्वनः


छन्दसि इत्येव। कृत्यानामर्थो भावकर्मणी। तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वनित्येते प्रत्यया भवन्ति। तवै अन्वेतवै। अन्वेतव्यम्। परिधातवै। परिधातव्यम्। परिस्तरितवै। परिस्तरितव्यम्। केन् नावगाहे। नावगाहितव्यम्। केन्य दिदृक्षेण्यः। शुश्रूषेण्यः। दिदृक्षितव्यम्। शुश्रूषितव्यम्। त्वन् कर्त्वं हविः। कर्तव्यम्। तुमर्थे छन्दसि इति सयादिसूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्टव्यः।

Siddhanta Kaumudi

Up

index: 3.4.14 sutra: कृत्यार्थे तवैकेन्केन्यत्वनः


नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥

Padamanjari

Up

index: 3.4.14 sutra: कृत्यार्थे तवैकेन्केन्यत्वनः


कृत्यानामर्थो भाकर्मंणी इति । यद्यपि भव्यगेयादिषु कर्ताप्यर्थः, वह्यं करणम्, स्नानीयं चूर्णित्यादिषु करणादयः; तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानम्, किं तर्हि ? स्वरूपेण, अतः कृत्यतया विधानं भावकर्मणोरेवेति भावः । दिदृक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । शुश्रूषेण्य इति । शृणोतेः । सयादिसूत्रेऽपीति । येन सयादयो विधीयन्ते तत्र'तुमर्थे सेसेनसे' इत्यत्रेत्यर्तः । तस्य तुमर्थादन्यत्रेति । अन्यथाऽनेनैव तुमर्थे भावेऽपि सिद्धत्वादनर्थकं तत्स्यात् ॥