संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः

3-3-99 सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां उदात्तः क्यप्

Kashika

Up

index: 3.3.99 sutra: संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः


भावे इति न स्वर्यते। पूर्व एव अत्र अर्थाधिकारः। समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवति उदात्तः संज्ञायां विषये। समजन्ति अस्यामिति समज्या। निषद्या। निपत्या। मन्या। विद्या। सुत्या। शय्या। भृत्या। इत्या। कथं तदुक्तम् स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यतीति? भावाधिकारो भावव्यापारः वाच्यत्वेन विवक्षितः, न तु शास्त्रीयोऽधिकारः।

Siddhanta Kaumudi

Up

index: 3.3.99 sutra: संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः


समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः सञ्ज्ञायाम् ॥<!अजेः क्यपि वीभावो नेति वाच्यम् !> (वार्तिकम्) ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥

Padamanjari

Up

index: 3.3.99 sutra: संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः


भाव इति न स्वर्यत इति । पूर्वसूत्रे यद्भावग्रहणं तस्येहास्वरितत्वान्नानुवृत्तिरित्यर्थः । समज्येति । घञपोः प्रतिषेधे क्यप उपसंख्यानमिति वचनाद्वीभावाभावः । अन्ये तु सज्ञायामित्येव क्यपो विधानात् रूढ।ल्नुगमार्थत्वाच्च संज्ञाग्रहणस्य वीभावाभावमाहुः । न हि वीभावे सति संज्ञा गम्यते । समज्याउसभा, निषद्याउआपणः, निपत्याउपिच्छिला भूमिः, मन्याउ गलपार्श्वशिरा मन्यन्तेऽनयेति कृत्वा । तया हि क्रुद्धो ज्ञायते । क्यपोऽझलादित्वाद् ठनुदातोपदेशऽ इत्यनुनासिकलोपोन भवति, तदभावातुगपि न भवति । अन्ये तु - संज्ञायामिति वचनाद्यथा समज्येत्यत्र वीभावो न भवति, एवं मनेरनुनासिकलोपस्तत्र कृते तुगपीत्याहुः; नात्राप्तवचनमस्ति । विद्यते गृह्यतेऽनयार्थैति विद्या । सूयतेभिषूयते सोमोऽस्यामिति सुत्याउअभिषवदिवसः । सुत्यमहरुतममिति त्वार्षं नपुंसकत्वम्, शय्यतेऽस्यामिति शय्याउखट्वादिः, भरणं भृत्याउजीविका, ईयते गम्यतेनयेतीत्याउदीपिका ।'भृञोसंज्ञायाम्' इत्यत्रोक्तम् -'स्त्रियां भावाधिकारो' स्ति तेन भार्या प्रसिद्ध्यतिऽ इति, इह तु'भाव इति न स्वर्यते' इत्युक्तम्, तत्र पूर्वापरविरोधं मन्यमानः पृच्छति - कथं तदुक्तमिति । परिहरति - भावाधिकार इति । संज्ञायामित्युच्यते, भऋञश्च भाव एवोत्पद्यमानेन क्यपा संज्ञा गम्यते अतः संज्ञावशाद्योऽयं भावस्य भृत्याशब्दवाच्यत्वेन व्यापारः स एव तंत्र भावाधिकारो विवक्षितः, न तु शास्त्रीयः स्वरितत्वनिबन्धन इत्यर्थः । संज्ञायामिति वर्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणं कारकेण सम्बद्धम् । असंज्ञायां तु क्तिन्नेव भवति ॥