व्रजयजोर्भावे क्यप्

3-3-98 व्रजयजोः भावे क्यप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां उदात्तः

Kashika

Up

index: 3.3.98 sutra: व्रजयजोर्भावे क्यप्


उदात्तः इत्येव। व्रजयजोः धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवति उदात्तः। क्तिनोऽपवादः। व्रज्या। इज्या। पित्करणमुत्तरत्र तुगर्थम्।

Siddhanta Kaumudi

Up

index: 3.3.98 sutra: व्रजयजोर्भावे क्यप्


व्रज्या । इज्या ॥

Padamanjari

Up

index: 3.3.98 sutra: व्रजयजोर्भावे क्यप्


इज्येति । वच्यादिसूत्रेण संप्रसारणम् । यद्यौदात इति वर्तते, पित्करणं किमर्थमित्यत आह - पित्करणमुतरत्र तुगर्थमिति ॥