स्थागापापचो भावे

3-3-95 स्थागापापचः भावे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां क्तिन्

Kashika

Up

index: 3.3.95 sutra: स्थागापापचो भावे


स्त्रियाम् इति वर्तते। स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति। अङोऽपवादस्य बाधकः। प्रस्थितिः। उद्गीतिः। सङ्गीतिः। प्रपीतिः। सम्पीतिः । पक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । कथमवस्था, संस्थेति ? व्यवस्थायामसंज्ञायाम् 1.1.34 इति ज्ञापकाद् नात्यन्ताय बाधा भवतीति।

Siddhanta Kaumudi

Up

index: 3.3.95 sutra: स्थागापापचो भावे


क्तिन् स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । सम्पीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥

Padamanjari

Up

index: 3.3.95 sutra: स्थागापापचो भावे


अङेऽपवादस्य बाधक इति । स्थादिभ्यः ठातश्चोपसर्गेऽ इति प्राप्तस्य । पचेस्तु पित्वात्प्राप्तस्याङेऽपवादः । कांस्थायिकाम्, स्थायिमित्यत्र'विभाषाख्यानपरिप्रश्नयोः' इति प्राप्तयोर्ण्वुलिञोरपि बाधकः कस्मान्न भवति ?'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोतरान्' इति । कथमिति । न कथञ्चिद्; वासरूपबिधेरभावात् । नात्यन्तायेति । नियमेन चतुर्थ्यन्तप्रतिरूपकोऽयं निपातः, यथा - चिरायेति ॥