ट्वितोऽथुच्

3-3-89 ट्वितः अथुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

टु इद् यस्य, तस्माट् ट्वितो धातोरथुच् प्रत्ययो भवति भावादौ। <<टुवेपृ कम्पने>> — वेपथुः। <<टुओश्वि गतिवृद्ध्योः>> — श्वयथुः। <<टुक्षु शब्दे>> — क्षवथुः॥

Siddhanta Kaumudi

Up

अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥

Laghu Siddhanta Kaumudi

Up

टुवेपृ कम्पने, वेपथः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अयमपि स्वभावाद्भाव एव भवति । घञादेरपवादः । वासरूपविधना सोऽपि भवत्येव ॥