3-3-89 ट्वितः अथुच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
index: 3.3.89 sutra: ट्वितोऽथुच्
टु इत् यस्य, तस्मात् ट्वितो धातोः अथुच् प्रत्ययो भवति भावादौ। टुवेपृ कम्पने वेपथुः। टुओश्वि गतिवृद्ध्योः श्वयथुः। टुक्षु शब्दे क्षवथुः।
index: 3.3.89 sutra: ट्वितोऽथुच्
अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥
index: 3.3.89 sutra: ट्वितोऽथुच्
टुवेपृ कम्पने, वेपथः ॥
index: 3.3.89 sutra: ट्वितोऽथुच्
अयमपि स्वभावाद्भाव एव भवति । घञादेरपवादः । वासरूपविधना सोऽपि भवत्येव ॥