3-3-87 निघः निमितम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
index: 3.3.87 sutra: निघो निमितम्
निघः इति निपूर्वाद् हन्तेः अप् प्रत्ययः, टिलोपो घत्वम् च निपात्यते, निमितं चेदभिधेयं भवति। समन्तात् मितं निमितम्, समारोहपरिणाहम्। निघाः वृक्षाः। निघाः शालयः। निमितम् इति किम्? निघातः।
index: 3.3.87 sutra: निघो निमितम्
समन्तान्मितं निमितम् । निर्विशेषं हन्यते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ।
index: 3.3.87 sutra: निघो निमितम्
समारोहपरिणाहमिति । आरोहःऊच्छ्रायः, परिणाहःउविस्तारः, तौ समानौ यस्य ततथोक्तम् । निघा वृक्षा इति । निविशेषं हन्यन्ते ज्ञायन्ते इति कर्मण्कम् ॥