संघोद्घौ गणप्रशंसयोः

3-3-86 सङ्घोदधौ गणप्रशंसयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Kashika

Up

index: 3.3.86 sutra: संघोद्घौ गणप्रशंसयोः


समुदोः उपपदयोः हन्तेः धातोः अप् प्रत्ययो भवति, टिलोपः घत्वं च निपात्यते, यथासङ्ख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायाम्। सङ्घः पशूनाम्। उद्घो मनुष्यः। गणप्रशंसयोः इति किम्? सङ्घातः।

Siddhanta Kaumudi

Up

index: 3.3.86 sutra: संघोद्घौ गणप्रशंसयोः


संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ।

Padamanjari

Up

index: 3.3.86 sutra: संघोद्घौ गणप्रशंसयोः


संहननं सङ्घः, भावेऽप् । उद्घन्यतेऊत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ॥